संस्कृत में पिता कैसे लिखते हैं? - sanskrt mein pita kaise likhate hain?

पिता को संस्कृत में पत्र। Letter to Father in Sanskrit

संस्कृत में पिता कैसे लिखते हैं? - sanskrt mein pita kaise likhate hain?

जयपुरतः 

दिनांक : २८-०५-२०१८ 

श्रद्धेयेषु पितृचरणेषु,

          सादरं प्रणामाः। 

          अत्रकुशलं तत्रास्तु। भवदीयं स्नेहापूरितं पत्रं अद्यैव अहम् प्राप्तवान्। सम्पूर्णं वृत्तं च ज्ञातवान्। अधुना मम वार्षिकी परीक्षा प्रचलति। परीक्षायाम् इदानीं यावत् सर्वाणि प्रश्नपत्राणि सम्यक् अभवन्। शेषविषयाणां स्थितिः अपि समीचीना वर्तते। आशासे यत् परीक्षायाम् उत्तमान् अंकात् प्राप्य कक्षायां श्रेष्ठस्थानं प्राप्स्यामि। 

          परीक्षानन्तरं शीघ्रमेव गृहम् आगमिष्यामि। पूजनीयेषु मातृचरणेषु मम प्रणामः कथनीयः। अनुजाय आशीषः। 

भवदाज्ञाकारी पुत्रः 

SHARE THIS

Author: Admin

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

पिता को संस्कृत में कैसे लिखेंगे?

बालक विद्यालय जाता है। - बालकः विद्यालयं गच्छति। 2. झरने से अमृत को मथता है।

माता पिता का संस्कृत शब्द क्या है?

मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत्।।

संस्कृत में पिता का अर्थ क्या है?

वर्तमान हिन्दी शब्द पुरातन संस्कृत शब्द 'पितृ' से आया है जिसके सजातीय शब्द हैं: लातीनी pāter (पातर), युनानी πατήρ, मूल-जर्मेनिक fadēr (फ़ादर) (पूर्वी फ़्रिसियायी foar (फ़ोवार), डच vader (फ़ादर), जर्मन Vater (फ़ातर))।

आपके पिताजी का नाम क्या है संस्कृत में अनुवाद करें?

मेरे पिता का नाम केशव है : संस्कृत अनुवाद : मम पितुः नाम केशवः अस्ति।